H 396-4(2) Grahamātṛkānāmadhāraṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: H 396/4
Title: Grahamātṛkānāmadhāraṇī
Dimensions: 25 x 14 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dhāraṇī
Date: VS 1968
Acc No.:
Remarks:


Reel No. H 396-4 Inventory No. 82757

Title Grahamātṛkādhāraṇī

Subject Stotra

Language Sanskrit and Newari

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 25x14 cm

Folios 3

Lines per Folio 7-9

Foliation Numerals in both margins of the recto side

Date of Copying 1968 pauṣavadī 11 (roja) 5

Owner / Deliverer Lalitānanda

Place of Deposit Patan

Accession No. H 7193

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama(!) || ||

oṃ namo lokanāthāya nama(!) || ||

devamanukṣaḥ daitya aniyākaḥ phuta kuhma siyavuya jyātha magāka ||

he lokeśvara maduji saranaḥ laṣalapi he karuṇāmaya karunaṃ || 1 ||

saṃsāraga dhakiyā dune duji duṣataraṃgana dhiraja ma⟪pa⟫ji ||

dhīraja yāta kijī ṣoyā chikeḥ laṣalapi iśvaravandanā chike || 2 || (fol.2r1-4 )

End

atha te sarvagrahā ādityādayo sādhu sādhu bhagavan iti śrutvā pranampatta hitāḍu bhūvana || || īdam avocata bhagavāna manāstavabhi(kṣa)vas tavavodhisatvā mahāsatvā sā ca sa vāvaparṣarā devamānuyā saragarudrakinnaragandharvañ ca loko bhagavatā bhāṣitam abhyanandati || || (fol.4r3-6 )

Colophon

āryye grahamātṛkānāmadhāranisamāptaṃ śubham namastu ||

śuddho vā aśuddho vā mama doṣo na diyatye ||

samvat 1968 sālapauṣavadī 11roja 5 śubha (fol.4r6-7)

Microfilm Details

Reel No. H 396/4

Date of Filming 02-04-79

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-05-2003

Bibliography